१. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (S.-1, Ch.-2, V.-2-3) |
अर्क-न्यग्रोध-खदिर-करञ्ज-ककुभादि-जम् ।प्रातर् भुक्त्वा च मृद्व्-अग्रं कषाय-कटु-तिक्तकम् ॥ २ ॥ कनीन्य्-अग्र-सम-स्थौल्यं प्रगुणं द्वा-दशाङ्गुलम् ।भक्षयेद् दन्त-पवनं दन्त-मांसान्य् अ-बाधयन् ॥ ३ ॥ |
arka-nyagrodha-khadira-karañja-kakubhādi-jam । prātar bhuktvā ca mṛdv-agraṃ kaṣāya-kaṭu-tiktakam ॥ 2 ॥ kanīny-agra-sama-sthaulyaṃ praguṇaṃ dvā-daśāṅgulam । bhakṣayed danta-pavanaṃ danta-māṃsāny a-bādhayan ॥ 3 ॥ |
- |
Kommentar ... |