१. सूत्रस्थानम् - 1. sútrasthánam,-१आयुष्कामीय:-01āyuṣ-kāmīya:, (S.-1, Ch.-1, V.-42-43) |
चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि । वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥ ४२ ॥ विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु । कुष्ठ-श्वित्रानिल-व्याधि-वातास्रेषु चिकित्सितम् ॥ ४३ ॥ द्वा-विंशतिर् इमे ऽध्यायाः .. |
cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi । vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite ॥ 42 ॥ vidradhau gulma-jaṭhara-pāṇḍu-śopha-visarpiṣu । kuṣṭha-śvitrānila-vyādhi-vātāsreṣu cikitsitam ॥ 43 ॥ dvā-viṃśatir ime 'dhyāyāḥ .. |
- |
Kommentar ... |