Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-१आयुष्कामीय:-01āyuṣ-kāmīya:, (S.-1, Ch.-1, V.-36-38)

आयुष्-काम-दिनर्त्व्-ईहा-रोगान्-उत्पादन-द्रवाः । अन्न-ज्ञानान्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥ ३६ ॥ दोषादि-ज्ञान-तद्-भेद-तच्-चिकित्सा-द्व्य्-उपक्रमाः । शुद्ध्य्-आदि-स्नेहन-स्वेद-रेकास्थापन-नावनम् ॥ ३७ ॥ धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् । सिरा-विधिः शल्य-विधिः शस्त्र-क्षाराग्नि-कर्मिकौ ॥ ३८ ॥ सूत्र-स्थानम् इमे ऽध्यायास् त्रिंशच् छारीरम् उच्यते ।

āyuṣ-kāma-dinartv-īhā-rogān-utpādana-dravāḥ । anna-jñānānna-saṃrakṣā-mātrā-dravya-rasāśrayāḥ ॥ 36 ॥ doṣādi-jñāna-tad-bheda-tac-cikitsā-dvy-upakramāḥ । śuddhy-ādi-snehana-sveda-rekāsthāpana-nāvanam ॥ 37 ॥ dhūma-gaṇḍūṣa-dṛk-seka-tṛpti-yantraka-śastrakam । sirā-vidhiḥ śalya-vidhiḥ śastra-kṣārāgni-karmikau ॥ 38 ॥ sūtra-sthānam ime 'dhyāyās triṃśac chārīram ucyate ।

-



Kommentar



...