१. सूत्रस्थानम् - 1. sútrasthánam,-१आयुष्कामीय:-01āyuṣ-kāmīya:, (S.-1, Ch.-1, V.-23-24) |
भूमि-देह-प्रभेदेन देशम् आहुर् इह द्वि-धा । जाङ्गलं वात-भूयिष्ठम् अनूपं तु कफोल्बणम् ॥ २३ ॥ साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् । |
bhūmi-deha-prabhedena deśam āhur iha dvi-dhā । jāṅgalaṃ vāta-bhūyiṣṭham anūpaṃ tu kapholbaṇam ॥ 23 ॥ sādhāraṇaṃ sama-malaṃ tri-dhā bhū-deśam ādiśet । |
- |
Kommentar ... |