Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-४रोगानुत्पादनीय:-04rogān-utpādanīya:, (S.-1, Ch.-4, V.-28)

यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् । रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥ २८ ॥८

yathā-kramaṃ yathā-yogam ata ūrdhvaṃ prayojayet । rasāyanāni siddhāni vṛṣya-yogāṃś ca kāla-vit ॥ 28 ॥

-



Kommentar



...