Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-४रोगानुत्पादनीय:-04rogān-utpādanīya:, (S.-1, Ch.-4, V.-1)

* अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्यामः । अथ-अतस् रोगानुत्पादनीय-अध्याय व्याख्या इति ह स्माहुर् आत्रेयादयो महर्षयः । वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् । निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥ १ ॥

vegān na dhārayed vāta-viṇ-mūtra-kṣava-tṛṭ-kṣudhām । nidrā-kāsa-śrama-śvāsa-jṛmbhāśru-cchardi-retasām ॥ 1 ॥

-



Kommentar



...