१. सूत्रस्थानम् - 1. sútrasthánam,-१आयुष्कामीय:-01āyuṣ-kāmīya:, (S.-1, Ch.-1, V.-9-10) |
शुक्रार्तव-स्थैर् जन्मादौ विषेणेव विष-क्रिमेः ॥ ९ ॥ तैश् च तिस्रः प्रकृतयो हीन-मध्योत्तमाः पृथक् । सम-धातुः समस्तासु श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥ १० ॥ |
śukrārtava-sthair janmādau viṣeṇeva viṣa-krimeḥ ॥ 9 ॥ taiś ca tisraḥ prakṛtayo hīna-madhyottamāḥ pṛthak । sama-dhātuḥ samastāsu śreṣṭhā nindyā dvi-doṣa-jāḥ ॥ 10 ॥ |
Types of Prakruti – Body Types - |
Kommentar ... |