Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-19)

मानुषं वात-पित्तासृग्-अभिघाताक्षि-रोग-जित् । तर्पणाश्च्योतनैर् नस्यैर् अ-हृद्यं तूष्णम् आविकम् ॥ २६ ॥ वात-व्याधि-हरं हिध्मा-श्वास-पित्त-कफ-प्रदम् । हस्तिन्याः स्थैर्य-कृद् बाढम् उष्णं त्व् ऐकशफं लघु ॥ २७ ॥ शाखा-वात-हरं साम्ल-लवणं जड-ता-करम् ।

mānuṣaṃ vāta-pittāsṛg-abhighātākṣi-roga-jit ।tarpaṇāścyotanair nasyair a-hṛdyaṃ tūṣṇam āvikam ॥ 26 ॥vāta-vyādhi-haraṃ hidhmā-śvāsa-pitta-kapha-pradam ।hastinyāḥ sthairya-kṛd bāḍham uṣṇaṃ tv aikaśaphaṃ laghu ॥ 27 ॥śākhā-vāta-haraṃ sāmla-lavaṇaṃ jaḍa-tā-karam ।



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI