![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-14) |
स्वादु-पाक-रसं स्निग्धम् ओजस्यं धातु-वर्धनम् ॥ २० ॥ वात-पित्त-हरं वृष्यं श्लेष्मलं गुरु शीतलम् । प्रायः पयो ऽत्र गव्यं तु जीवनीयं रसायनम् ॥ २१ ॥ क्षत-क्षीण-हितं मेध्यं बल्यं स्तन्य-करं सरम् । श्रम-भ्रम-मदा-लक्ष्मी-श्वास-कासाति-तृट्-क्षुधः ॥ २२ ॥ जीर्ण-ज्वरं मूत्र-कृच्छ्रं रक्त-पित्तं च नाशयेत् । |
svādu-pāka-rasaṃ snigdham ojasyaṃ dhātu-vardhanam ॥ 20 ॥vāta-pitta-haraṃ vṛṣyaṃ śleṣmalaṃ guru śītalam ।prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam ॥ 21 ॥kṣata-kṣīṇa-hitaṃ medhyaṃ balyaṃ stanya-karaṃ saram ।śrama-bhrama-madā-lakṣmī-śvāsa-kāsāti-tṛṭ-kṣudhaḥ ॥ 22 ॥jīrṇa-jvaraṃ mūtra-kṛcchraṃ rakta-pittaṃ ca nāśayet । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |