![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-6) |
दीपनं पाचनं कण्ठ्यं लघूष्णं वस्ति-शोधनम् ॥ १६ ॥ हिध्माध्मानानिल-श्लेष्म-सद्यः-शुद्धि-नव-ज्वरे । कासाम-पीनस-श्वास-पार्श्व-रुक्षु च शस्यते ॥ १७ ॥ |
dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vasti-śodhanam ॥ 16 ॥hidhmādhmānānila-śleṣma-sadyaḥ-śuddhi-nava-jvare ।kāsāma-pīnasa-śvāsa-pārśva-rukṣu ca śasyate ॥ 17 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |