Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-3)

नाम्बु पेयम् अ-शक्त्या वा स्व्-अल्पम् अल्पाग्नि-गुल्मिभिः ॥ १३ ॥ पाण्डूदरातिसारार्शो-ग्रहणी-शोष-शोथिभिः । ऋते शरन्-निदाघाभ्यां पिबेत् स्वस्थो ऽपि चाल्प-शः ॥ १४ ॥ सम-स्थूल-कृशा भुक्त-मध्यान्त-प्रथमाम्बु-पाः ।

nāmbu peyam a-śaktyā vā sv-alpam alpāgni-gulmibhiḥ ॥ 13 ॥pāṇḍūdarātisārārśo-grahaṇī-śoṣa-śothibhiḥ ।ṛte śaran-nidāghābhyāṃ pibet svastho 'pi cālpa-śaḥ ॥ 14 ॥sama-sthūla-kṛśā bhukta-madhyānta-prathamāmbu-pāḥ ।



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI