![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-28) |
अथातो द्रवद्रव्यविज्ञानीयम् अध्यायं व्याख्यास्यामः । अथ-अतस् द्रवद्रव्यविज्ञानीयअध्याय व्याख्या । इति ह स्माहुर् आत्रेयादयो महर्षयः ।। इति ह स्म-अह् आत्रेय-आदि महा-ऋषि जीवनं तर्पणं हृद्यं ह्लादि बुद्धि-प्रबोधनम् । तन्व् अ-व्यक्त-रसं मृष्टं शीतं लघ्व् अमृतोपमम् ॥ १ ॥ गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्व् अर्केन्दु-मारुतैः । हिता-हित-त्वे तद् भूयो देश-कालाव् अपेक्षते ॥ २ ॥ |
jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhi-prabodhanam ।tanv a-vyakta-rasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam ॥ 1 ॥gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendu-mārutaiḥ ।hitā-hita-tve tad bhūyo deśa-kālāv apekṣate ॥ 2 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |