![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-23-24) |
त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः । देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥ ३३ ॥ (अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् । भूताद्य-स्पर्शनोपायो निर्दिष्टश् च पृथक् पृथक् ।) अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः । निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥ ३४ ॥ |
tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ । deśa-kālātma-vijñānaṃ sad-vṛttasyānuvartanam ॥ 33 ॥ (atharva-vihitā śāntiḥ pratikūla-grahārcanam । bhūtādya-sparśanopāyo nirdiṣṭaś ca pṛthak pṛthak ।) an-utpattyai samāsena vidhir eṣa pradarśitaḥ । nijāgantu-vikārāṇām utpannānāṃ ca śāntaye ॥ 34 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |