Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-20-21)

भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् । शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥ २९ ॥ हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः । साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-वस्तिभिः ॥ ३० ॥ तथा स लभते शर्म सर्व-पावक-पाटवम् । धी-वर्णेन्द्रिय-वैमल्यं वृष-तां दैर्घ्यम् आयुषः ॥ ३१ ॥

bheṣaja-kṣapite pathyam āhārair bṛṃhaṇaṃ kramāt । śāli-ṣaṣṭika-godhūma-mudga-māṃsa-ghṛtādibhiḥ ॥ 29 ॥ hṛdya-dīpana-bhaiṣajya-saṃyogād ruci-pakti-daiḥ । sābhyaṅgodvartana-snāna-nirūha-sneha-vastibhiḥ ॥ 30 ॥ tathā sa labhate śarma sarva-pāvaka-pāṭavam । dhī-varṇendriya-vaimalyaṃ vṛṣa-tāṃ dairghyam āyuṣaḥ ॥ 31 ॥



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI