Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-17)

यतेत च यथा-कालं मलानां शोधनं प्रति । अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥ २६ ॥ दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः । ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥ २७ ॥

yateta ca yathā-kālaṃ malānāṃ śodhanaṃ prati । aty-artha-saṃcitās te hi kruddhāḥ syur jīvita-cchidaḥ ॥ 26 ॥ doṣāḥ kadā-cit kupyanti jitā laṅghana-pācanaiḥ । ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punar-udbhavaḥ ॥ 27 ॥



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI