![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-17) |
यतेत च यथा-कालं मलानां शोधनं प्रति । अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥ २६ ॥ दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः । ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥ २७ ॥ |
yateta ca yathā-kālaṃ malānāṃ śodhanaṃ prati । aty-artha-saṃcitās te hi kruddhāḥ syur jīvita-cchidaḥ ॥ 26 ॥ doṣāḥ kadā-cit kupyanti jitā laṅghana-pācanaiḥ । ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punar-udbhavaḥ ॥ 27 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |