Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-15)

रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः । निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ २३ ॥ ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति । अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥ २४ ॥

rogāḥ sarve 'pi jāyante vegodīraṇa-dhāraṇaiḥ । nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati ॥ 23 ॥ tataś cāneka-dhā prāyaḥ pavano yat prakupyati । anna-pānauṣadhaṃ tasya yuñjītāto 'nulomanam ॥ 24 ॥



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI