Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-12)

विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः । स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥ १८ ॥ गण्डूष-धूमान्-आहारा रूक्षं भुक्त्वा तद्-उद्वमः । व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥ १९ ॥ स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते ।

visarpa-koṭha-kuṣṭhākṣi-kaṇḍū-pāṇḍv-āmaya-jvarāḥ । sa-kāsa-śvāsa-hṛl-lāsa-vyaṅga-śvayathavo vameḥ ॥ 18 ॥ gaṇḍūṣa-dhūmān-āhārā rūkṣaṃ bhuktvā tad-udvamaḥ । vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam ॥ 19 ॥ sa-kṣāra-lavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate ।



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI