![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-aaaa, (S.-1, Ch.-4, V.-2-f) |
कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥ १४ ॥ शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः । |
kāsasya rodhāt tad-vṛddhiḥ śvāsā-ruci-hṛd-āmayāḥ ॥ 14 ॥ śoṣo hidhmā ca kāryo 'tra kāsa-hā su-tarāṃ vidhiḥ । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |