![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-******, (S.-1, Ch.-4, V.-2-d) |
अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥ १२ ॥ तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् । |
aṅga-bhaṅgā-ruci-glāni-kārśya-śūla-bhramāḥ kṣudhaḥ ॥ 12 ॥ tatra yojyaṃ laghu snigdham uṣṇam alpaṃ ca bhojanam । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |