Online ushruta Samhita

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S.-2, Ch.-1, V.-3-4)

धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम् | चरणावुपसङ्गृह्य सुश्रुतः परिपृच्छति ||३|| वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः | स्थानं कर्म च रोगांश्च वद मे वदतां वर ||४||

dhanvantariṁ dharmabhr̥tāṁ variṣṭhamamr̥tōdbhavam | caraṇāvupasaṅgr̥hya suśrutaḥ paripr̥cchati ||3|| vāyōḥ prakr̥tibhūtasya vyāpannasya ca kōpanaiḥ | sthānaṁ karma ca rōgāṁśca vada mē vadatāṁ vara ||4||

prakr̥tibhūtasya vyāpannasya ca vāyōḥ sthānakarmarōgaviṣayē praśnaḥ, प्रकृतिभूतस्य व्यापन्नस्य च वायोः स्थानकर्मरोगविषये प्रश्नः -



Kommentar



Ayurveda Gurukul-Tapovan, Normandy, France